A 958-30 Trailokyavijayakavaca

Manuscript culture infobox

Filmed in: A 958/30
Title: Gandharvatanutārākalpa
Dimensions: 16 x 8 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/639
Remarks:

Reel No. A 958/30

Inventory No. 21434

Title Trailokyavijayakavaca

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 8.0 cm

Binding Hole(s)

Folios 55

Lines per Folio 5

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/639

Manuscript Features

The preliminary database states it as MTM but it is a single text manuscript.

Excerpts

Beginning

oṁ namaḥ śrīgaṇeśāya namaḥ ||


rudrayāmale ||


atha yaṃtraṃ pravakṣāmi śṛṇuṣva harava[l]labhe ||

trikoṇaṃ vinyasyet(!) padmaṃ ṣaṭkoṇaṃ pariveṣṭhitaḥ ||


aṣṭapatraṃ mahāyaṃtraṃ tritatvaṃ ca tataḥ paraṃ ||

bhūsuratritayaṃ dadyāt vasuśūlasamanvitaṃ || (fol. 1v1–4)


End

juhuyāt trimadhusaṃyuktaṃ bilvapatraṃ savajrakaiḥ ||

aṣṭottarasahasraṃ ⟨s⟩tu saṃtraiḥ secayed imaṃ ||


śāntimantrīḥ samabhyarchya dhārayed yatamānasaḥ

yad yad vāṃchati tatsarvvaṃ prāpnoty atra na saṃśayaḥ ||


iti nigaditam ādyaṃ tāriṇīvarmadivyaṃ

kavacaṃ api saguptaṃ dhārayed yas tu bhaktyā ||


śivabhaya(!) udagīśo brahmatārāprasādāti(!)

bruvan ajayalakṣmīs tasya hastasthitaiva || (54r4–55r1)


Colophon

iti tta(!)ragandharvatanurārākalpa(!) trailokyavijayanto(!) saṃkavacaṃ sampūrṇaṃ || śubham || (55v1–2)

Microfilm Details

Reel No. A 958/30

Date of Filming 28-10-1984

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 11-06-2012

Bibliography